|| Devi Mahatmyam||

|| Devi Sapta Sati||

||Chapter 8||


||om tat sat||

Select text in Devanagari Kannada Gujarati English
uttara caritamu
mahāsarasvatī dhyānam

ghaṇṭāśūlahalāni śaṁkhamusalē cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasat śītāṁśu tulyaprabhām|
gaurīdēhasamudbhavāṁ trijagatām ādhārabhūtāṁ mahā
pūrvāmatra sarasvatīmanubhajē śumbhādi daityārdinīm||

||ōm tat sat||
=============
aṣṭamādhyāyaḥ ||

r̥ṣiruvāca||

caṇḍē ca nihatē daityē muṇḍē ca vinipātitē|
bahuḷēṣu ca sainyēṣu kṣayitēṣvasurēśvaraḥ||1||

tataḥ kōpaparādhīnacētāḥ śumbhaḥ pratāpavān|
udyōgaṁ sarvasainyānāṁ daityānām ādidēśa ha ||2||

adya sarvabalaiḥ daityāḥ ṣaḍaśītirudāyudhāḥ|
kambūnāṁ caturaśītirniryāntu svabalairvr̥tāḥ||3||

kōṭivīryāṇi paṁcāśat asurāṇāṁ kulāni vai|
śataṁ kulāni dhaumrāṇāṁ nirgacchantu mamājñayā||4||

kālakā daurhr̥dā mauryāḥ kālakēyāḥ tathāsurāḥ|
yuddhāya sajjā niryāntu ājñayā tvaritā mama||5||

ityājñāpyāsurapatiḥ śumbhō bhairavaśāsanaḥ|
nirjagāma mahāsainyasahasraiḥ bahubhirvr̥taḥ||6||

āyāntaṁ caṇḍikā dr̥ṣṭvā tatsainya mati bhīṣaṇam|
jyāsvanaiḥ pūrayāmāsa dharaṇī gaganāntaram||7||

tataḥ siṁhōmahānādam atīva kr̥tavānnr̥pa|
ghaṇṭāsvanēna tānnādān ambikā cōpabr̥ṁhayat ||8||

dhanurjyāsiṁhaghaṇṭānāṁ nādāpūritadiṁgmukhā|
ninādairbhīṣaṇaiḥ kāḷī jigyē vistāritānanā||9||

taṁ ninādamupaśrutya daityasainyaiścaturdiśam|
dēvī siṁhastathā kāḷī sarōṣaiḥ parivāritā||10||

ētasminnantarē bhūpa vināśāya suradviṣām|
bhavāyāmarasiṁhānām ativīrya balānvitāḥ||11||

brahmēśa guha viṣṇūnāṁ tathēndrasya ca śaktayaḥ|
śarīrēbhyō viniṣkramya tadrūpaiḥ caṇḍikāṁ yuyuḥ||12||

yasyadēvasya yadrūpaṁ yathā bhūṣaṇavāhanam|
tadvadēva hi tat śaktiḥ asurānyōddhumāyayau||

haṁsayukta vimānāgrē sākṣasūtra kamaṁḍuluḥ|
āyātā brahmaṇaḥ śaktiḥ brahmāṇī sābhidhīyatē||13||

māhēśvarī vr̥ṣārūḍā triśūlavaradhāriṇī|
mahāhivalayā prāptā candrarēkhā vibhūṣaṇā||14||

kaumārī śakti hastā ca mayūravaravāhanā|
yōdhumabhyāyayau daityānambikā guharūpiṇī||15||

tathaiva vaiṣṇavī śaktiḥ garuḍōpari saṁsthitā|
śaṁkhacakragadāśāraṅga khaḍgahastābhyupāyayau||16||

yajñavārāhamatulaṁ rūpaṁ yā bibhratō harēḥ|
śaktiḥ sāpyāyayau tatra vārāhīṁ bibhratī tanum||17||

nārasiṁhī nr̥siṁhasya bibhratī sadr̥śaṁ vapuḥ |
prāptā tatra saṭākṣēpa kṣiptanakṣatra saṁhatiḥ||18||

vajrahastā tathaivaindrī gajarājōpari sthitā|
prāptā sahasra nayanā yathā śakraḥ tathaiva sā||19||

tataḥ parivr̥tastābhirīśānō dēvaśaktibhiḥ|
hanyantāmasurāḥ śīghraṁ mamaprītyāha caṇḍikām||20||

tatō dēvī śarīrāttu viniṣkrāntātibhīṣaṇā|
caṇḍikā śaktiratyugrā śivāśataninādinī||21||

sā cāhā dhūmrajaṭila mīśānamaparājitā|
dūtastvaṁ gaccha bhagavān pārśvaṁ śumbhanisumbhayōḥ||22||

brūhi śumbhaniśumbhaṁ ca dānavāvati garvitau|
yē cānyē dānavāstatra yuddhāya samupasthitaḥ||23||

tailōkyamindrō labhatāṁ dēvāḥ santu havirbhujaḥ|
yūyaṁ prayāta pātāḷaṁ yadi jīvitumicchatha||24||

balāvalē pādathacēt bhavantō yuddhakāṁkṣiṇaḥ|
tathāgacchata tr̥ptyantu macchivāḥ piśitēna vaḥ||25||

yatō niyuktō dautyēna tayā dēvyā śivaḥ svayam|
śivadūtīti lōkē'smin stataḥ sā khyātimāgatā||26||

tē'pi śrutvā vacō dēvyāḥ śarvākhyātam mahāsurāḥ|
amarṣāpūritā jagmuryataḥ kātyāyanī sthitā||27||

tataḥ prathamamēvāgrē śaraśaktyr̥ṣṭivr̥ṣṭibhiḥ|
vavarṣuruddhatāmarṣāḥ tāṁ dēvīmamarārayaḥ||28||

sā ca tān prahitān bāṇān śūlaśaktiparaśvathān|
cicchēdalīlayādhmāta dhanurmuktairmahēṣubhiḥ ||29||

tasyāgrataḥ tathā kāḷī śūlapātavidāritān|
khaṭvāṅgapōthitāṁ śārīn kurvantī vyacarattathā||30||

kamaṇḍulujalākṣēpa hatavīryān hataujasaḥ|
brahmāṇī cākarōt śatrūn yēna yēna smadhāvati||31||

māhēśvarī triśūlēna tathā cakrēṇa vaiṣṇavī|
daityān jaghāna kaumārī tathā śaktyātikōpanā||32||

aindrī kuliśapātēna śataśō daityadānavāḥ|
pēturvidāritāḥ pr̥thvyāṁ rudhiraughapravarṣiṇaḥ||33||

tuṇdaprahāravidhvasthā daṁṣṭrāgra kṣatavakṣasaḥ|
vārāhamūrtyā nyapataṁścakrēṇa ca vidāritāḥ||34||

nakhairvidāritāṁścānyān bhakṣayantī mahāsurān|
nārasiṁhī cacārājau nādāpūrṇa digambarā||35||

caṇḍāṭṭahāsaiḥ asurāḥ śivadūtyabhidūṣitāḥ|
pētuḥ pr̥thivyāṁ patitāṁ stāṁścakhādātha sā tadā||36||

iti mātr̥gaṇaṁ kruddhaṁ mardayantaṁ mahāsurān|
dr̥ṣṭvābhyupāyaiḥ vividhairnēśurdēvāri sainikāḥ||37||

palāyana parāndr̥ṣṭvā daityān mātr̥gaṇārditān |
yōddhumabhyāyayau kruddhō raktabījō mahāsuraḥ||38||

raktabinduryadā bhūmau patatasya śarīrataḥ|
samutpatati mēdinyāṁ tatpramāṇaḥ tadāsuraḥ||39||

yuyudhē sa gadāpāṇiḥ indraśaktyā mahāsuraḥ|
tataścaindrī svavajrēṇa raktabījamatāḍayat ||40||

kuliśēnāhatasyāśu bahu suśrāva śōṇitam|
samuttasthuḥ tatō yōdhāḥ tadrūpāḥ tatparākramāḥ||41||

yāvantaḥ patitāstasya śarīrāt raktabindavaḥ|
tāvantaḥ puruṣājātāḥ tadvīryabalavikramāḥ||42||

tē cāpi yuyudhustatra puruṣā rakta sambhavāḥ|
samaṁ mātr̥bhiratyugra śastrapātātibhīṣaṇam||43||

punaśca vajrapātēna kṣatamasya śirō yathā|
vavāha raktaṁ puruṣāḥ tatō jātāḥ sahaśrasaḥ||44||

vaiṣṇavī samarē cainaṁ cakrēṇābhijaghāna ha |
gadayā tāḍayāmāsa aindrī tamasurēśvaram||45||

vaiṣṇavīcakrabhinnasya rudhirasrāvasambhavaiḥ|
sahasrasō jagadvyāptaṁ tatpramāṇaiḥ mahāsuraiḥ||46||

śaktyā jaghāna kaumārī vārāhī ca tathāsinā|
māhēśvarī triśūlēna raktabījaṁ mahāsuram||47||

sa cāpi gadayā daityaḥ sarvā ēvāhanat pr̥thak|
mātr̥̄ḥ kōpasamāviṣṭō raktabījō mahāsuraḥ||48||

tasyāhatasya bahudhā śaktiśūlādibhiḥ bhuvi|
papāta yō vai raktaughaḥ tēna sañchataśō'surāḥ||49||

taiścāsurāsr̥ksambhūtaiḥ asuraiḥ sakalaṁ jagat|
vyāptamāsīttatō dēvā bhayamājagmuruttamam||50||

tān viṣaṇṇān surān dr̥ṣṭvā caṇḍikā prāhasatvarā|
uvāca kāḷīṁ cāmuṇḍē vistīrṇaṁ vadanaṁ kuru||51||

macchastrapātasambhūtān raktabindūn mahāsurān|
raktabindōḥ pratīccha tvaṁ vaktrēṇānēna vēgitā||52||

bhakṣayantī cara raṇē tadutpannān mahāsurān|
ēvamēṣa kṣayaṁ daityaḥ kṣīṇaraktō gamiṣyati ||53||

bhakṣyamāṇāḥ tvayācōgrā nacōtpatsyanti cāparē|
ityuktvā tāṁ tatō dēvī śūlēnābhi jaghāna tam||59||

mukhēna kāḷī jagr̥hē raktabījasya śōṇitam|
tatō'sāvājaghānātha gadayā tatra caṇḍikām||60||

na cāsyā vēdanāṁ cakrē gadāpātō'lpikāmapi|
tasyāhatasya dēhāttu bahu śuśrāva śōṇitam||61||

yataḥ tatastat vaktrēṇa cāmuṇḍā sampratīcchati|
mukhē samudgatā yē'syā raktapātān mahāsurāḥ||62||

tāṁścakhādātha cāmuṇḍā papau tasya ca śōṇitam|63||

dēvī śūlēna vajrēṇa bāṇairasubhir r̥ṣṭibiḥ |
jaghāna raktabījaṁ taṁ cāmuṇḍā pītaśōṇitam||64||

sa papāta mahīpr̥ṣṭē śastrasaṁghasamāhataḥ|
nīraktaśca mahīpāla raktabījō mahāsuraḥ||65||

tatastē harṣamatulamavāpustridaśā nr̥pa|
tēṣāṁ mātr̥gaṇō jātā nanartāsr̥jñmadōddhataḥ||66||

iti mārkaṇḍēya purāṇē sāvarṇikē manvantarē
dēvī mahātmyē raktabīja vathō nāma
aṣṭamādhyāyaḥ ||
|| ōm tat sat||
=====================================
updated 14 09 2022 2000